A 420-5 Meghamālā
Manuscript culture infobox
Filmed in: A 420/5
Title: Meghamālā
Dimensions: 31.3 x 11.7 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1006
Remarks:
Reel No. A 420/5
Inventory No. 38268
Title Meghamālā
Remarks assigned to Rudrayāmala
Author
Subject Jyotiṣa
Language Sanskrit
Text Features different aspects the special features
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 31.5 x 12.0 cm
Binding Hole
Folios 43
Lines per Folio 9
Foliation figures in both margins, on the verso under the abbreviation || megha ||
Place of Deposit NAK
Accession No. 4/1006
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
kailāśaśikharāsīnaṃ bhairavaṃ parameśvaraṃ ||
gaṇakoṭI samākīrṇaṃ apsaro gaṇakinnaraiḥ || 1 ||
siddhagaṃdharvakaścaivamavidyādharasaṃyutaiḥ ||
mālādharastathāmakṣaiḥ mahograiścasusaṃyutai || 2 ||
aurddhāṃge lalitādevi vāmabhāgena saṃsthitai ||
lalāṭerddhacaṃdrabhāścaiva vāsukikaṃṭamāśritaḥ || 3 ||
trinetrapaṃcavakraśca daśavāhurvibhūṣitaṃ ||
pramāmyajaṃ murāḥ(!) sarve siddhagaṃdharvakinnaraiḥ || 4 || (fol. 1v1–3)
End
atha bhadrakanāthau ca mūlaṣoni ||
vodhayaya śivaudya sa śravaṇe vaikayaśca raṃvasau
paṃcadātadhiśa vāruṇe siṃhale śvaraṃ ||
pūrvābhādra padaṃ vāṃgaṃ naumiśeśatare ||
revatyā bhaditaṃ ketu kirānādhipatervadhaḥ || 9 ||
dhūmrākāra mamuṭaśca keturviśvasya piḍana iti
agnyagraṃthā ketudayaphalaṃ || ❖ || (fol. 39v5–7)
Colophon
śubhamastu sarvadāt || ❖ || śubhm bhūyāt || ❁ || (fol. 39v7)
|| iti rudrayāmale sāroddhāre umāmaheśvara samvāde meghamālāyāṃ ardhakaṭikākurutta phalādhyāyo nāmekādaśodhyāya || 11 ||
Microfilm Details
Reel No. A 420/5
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 10-02-2005