A 420-5 Meghamālā

Template:IP

Manuscript culture infobox

Filmed in: A 420/5
Title: Meghamālā
Dimensions: 31.3 x 11.7 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1006
Remarks:


Reel No. A 420/5

Inventory No. 38268

Title Meghamālā

Remarks assigned to Rudrayāmala

Author

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects the special features

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 31.5 x 12.0 cm

Binding Hole

Folios 43

Lines per Folio 9

Foliation figures in both margins, on the verso under the abbreviation || megha ||

Place of Deposit NAK

Accession No. 4/1006

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

kailāśaśikharāsīnaṃ bhairavaṃ parameśvaraṃ ||
gaṇakoṭI samākīrṇaṃ apsaro gaṇakinnaraiḥ || 1 ||

siddhagaṃdharvakaścaivamavidyādharasaṃyutaiḥ ||
mālādharastathāmakṣaiḥ mahograiścasusaṃyutai || 2 ||

aurddhāṃge lalitādevi vāmabhāgena saṃsthitai ||
lalāṭerddhacaṃdrabhāścaiva vāsukikaṃṭamāśritaḥ || 3 ||

trinetrapaṃcavakraśca daśavāhurvibhūṣitaṃ ||
pramāmyajaṃ murāḥ(!) sarve siddhagaṃdharvakinnaraiḥ || 4 || (fol. 1v1–3)

End

atha bhadrakanāthau ca mūlaṣoni ||
vodhayaya śivaudya sa śravaṇe vaikayaśca raṃvasau
paṃcadātadhiśa vāruṇe siṃhale śvaraṃ ||
pūrvābhādra padaṃ vāṃgaṃ naumiśeśatare ||
revatyā bhaditaṃ ketu kirānādhipatervadhaḥ || 9 ||
dhūmrākāra mamuṭaśca keturviśvasya piḍana iti
agnyagraṃthā ketudayaphalaṃ || ❖ || (fol. 39v5–7)

Colophon

śubhamastu sarvadāt || ❖ || śubhm bhūyāt || ❁ || (fol. 39v7)

|| iti rudrayāmale sāroddhāre umāmaheśvara samvāde meghamālāyāṃ ardhakaṭikākurutta phalādhyāyo nāmekādaśodhyāya || 11 ||

Microfilm Details

Reel No. A 420/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 10-02-2005